Ranga(@samjignyasu) 's Twitter Profileg
Ranga

@samjignyasu

संस्कृतं नहि योऽधीते किं कृतं तेन जीवता ।
अम्बुधौ रत्नसम्पन्ने कम्बु लब्ध्वा स हृष्यति ॥

संस्कृतानुरागी - अध्ययनं , अध्यापनं , रचनं , जल्पनम् ।

ID:2380449488

calendar_today09-03-2014 13:11:22

11,0K Tweets

3,0K Followers

32 Following

Ranga(@samjignyasu) 's Twitter Profile Photo

लङ्केश्वरो हरति दाशरथेः कलत्रं
प्राप्नोति बन्धनमहो किल सिन्धुराजः ॥
~ विज्जिका

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

Antevasin करकमलयोः साम्यं वाण्यां श्रुतं हि कवेः पुरा
परमिह तयोर्वैरं देशेऽधुना परिलक्ष्यते !

account_circle
Antevasin(@avyAjabandhu) 's Twitter Profile Photo

करोऽधःकृतपद्मस्ते सुभ्रु शंसति यौवनम् । अधःकृतकरं पद्मं भारतीयभुवस्तथा ॥
Your youthful splendor, my dear, is evident in the hand that surpasses the lotus just as the Country's youthful splendor is evident in the lotus that surpasses the hand.

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

कति नेत्राणि मर्त्यानां श्रीरामस्य कति प्रजाः ।
कति दाराः षण्मुखस्य RCB लब्धवत् तति ॥
😀

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

न्यायालयेन विरहो द्राघितोऽस्याधुना पुनः ।
शरीरेणात्मनो दीर्घं भ्राम्यत्वात्मा जनेष्विति ॥

न्यायालयेन विरहो द्राघितोऽस्याधुना पुनः । शरीरेणात्मनो दीर्घं भ्राम्यत्वात्मा जनेष्विति ॥
account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

If phone is दूरवाणी then smart phone can be समर्थदूरवाणी ,
समर्थ sounding close to smart and similar in meaning too.

saMskRta zabdakoza (संस्कृत शब्दकोश )

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

चित्रतरतरू रामः सकलाभीष्टफलमेदुरितशाखः ।
प्रणतो हि यत्र लभते फलानि नोच्छ्रायतः कोऽपि ॥

राम is a strange तरु, having branches full of फलs that are all the desires, where, only the one bowing down gets these fruits and none gets due to their height !

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

Kushagra Aniket 👍
ह्योऽयोध्यायां भानुकुलतिलको भानुकुलतिलको व्यराजत

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥
~ नारायणीयम्

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

तर्हि नन्वयम् अपि 'we will rip you apart' इति रोषस्य पात्रं भवेत् ?
न भूतं वा ?

account_circle
Raghavendra HS(@hsraghav) 's Twitter Profile Photo

गच्छति शोभकृति समा-
सन्ने क्रोधिनि वसुन्धरा तापभिया।
अगणितकुसुमैः शान्त्यै
कालार्चनतत्परा सतीव विभाति।।
As Śobhakṛt passes & 'Krodhi' (the angry one) nears,
Mother Bhū, fearing distress,
Appears like a Sādhvī worshipping Kāla (Śiva/Time) with innumerable flowers to appease him.

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।
दैवादवाप्य ननु नीचजनः प्रतिष्ठां
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥
~ (उद्भटसागरः)

धूमः somehow becomes cloud and puts off fire by rains. So moral : नीचजनः, attaining glory by fate, perhaps स्वबन्धुमेव तिरस्करोति

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

ఉగాది शब्दः पाप्रथ्यमानो (trending) दृश्यते परन्तु -
ఉగాది ✗ యుగాది 🗸
युगादिशुभाकाङ्क्षाः

account_circle