Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७२

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ७२

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ||
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ६८

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ६८

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ||
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७०

अध्येष्यते च य इमं धर्म्यं संवादमावयो: |
ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ७०

अध्येष्यते च य इमं धर्म्यं संवादमावयो: |
ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ||
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७१

श्रद्धावाननसूयश्च शृणुयादपि यो नर: |
सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ७१

श्रद्धावाननसूयश्च शृणुयादपि यो नर: |
सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७३

अर्जुन उवाच।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥

#BhagavadGita

अध्याय: १८, श्र्लोक: ७३

अर्जुन उवाच।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७४

सञ्जय उवाच |
इत्यहं वासुदेवस्य पार्थस्य च महात्मन: |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ७४

सञ्जय उवाच |
इत्यहं वासुदेवस्य पार्थस्य च महात्मन: |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||
account_circle
Riyanshi Mitra(@riya_sparkles) 's Twitter Profile Photo



अध्याय: १८, श्र्लोक: ७५

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ||

#BhagavadGita

अध्याय: १८, श्र्लोक: ७५

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ||
account_circle
sumer....singh(@SumerSi62410026) 's Twitter Profile Photo



Bhagavad Gita Chapter 15 Verse 17
Uttam Purush i.e. Supreme God is other than the Kshar Purush and Akshar Purush who is called Parmatma. He enters the three worlds and sustains everyone, and He alone is the Immortal God.

#GodNightTuesday 
#जगत_उद्धारक_संत_रामपालजी
Bhagavad Gita Chapter 15 Verse 17
Uttam Purush i.e. Supreme God is other than the Kshar Purush and Akshar Purush who is called Parmatma. He enters the three worlds and sustains everyone, and He alone is the Immortal God.
account_circle
Mohan(@Mohan13520563) 's Twitter Profile Photo


Death and Birth
Shrimad Bhagavad Gita Chapter 4 Verse 5 & 9
Brahm-Kaal tells Arjun that 'You and I have had several births, you do not know, I know'.
Visit Saint Rampal Ji Maharaj YouTube Channel for More Information

#GodMorningWednesday 
Death and Birth
Shrimad Bhagavad Gita Chapter 4 Verse 5 & 9
Brahm-Kaal tells Arjun that 'You and I have had several births, you do not know, I know'.
Visit Saint Rampal Ji Maharaj YouTube Channel for More Information
#wednesdaythought
account_circle
M.Thakur(@MThakur27417705) 's Twitter Profile Photo


World reformer Saint Rampal Ji Maharaj has explained the difference between scripture-based and scripture-opposed practice.

This worship is forbidden in the Holy Shrimad Bhagavad Gita Chapter 16 Verse 23-24.

#GodNightTuesday 
World reformer Saint Rampal Ji Maharaj has explained the difference between scripture-based and scripture-opposed practice.

This worship is forbidden in the Holy Shrimad Bhagavad Gita Chapter 16 Verse 23-24.
#जगत_उद्धारक_संत_रामपालजी
account_circle