Savita Tiwari(@savitatiwari09) 's Twitter Profile Photo

Blessed are those who teach.
I am the blessed one 😊🙏
Enjoyed today's Kids and adults Sanskrit Classes in Mauritius, initiated by Sulabh Sanskrit Class Mauritius and ICCR centre in Mauritius
Indian Diplomacy
Times Algebra

news

account_circle
All India Radio News(@airnewsalerts) 's Twitter Profile Photo

WATCH📺

: प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य कर्नाटकस्य शिरसी नगरे जनसभा सम्बोधिता ।

youtube.com/watch?v=Pezugh…

account_circle
All India Radio News(@airnewsalerts) 's Twitter Profile Photo

WATCH📺

: ह्यः लोकसभानिर्वाचनस्य द्वितीयचरणस्य मतदानं राज्येषु केंद्रशासित प्रदेशेषु च सम्पन्नतां जातम्।

youtube.com/watch?v=kQ_We1…

account_circle
All India Radio News(@airnewsalerts) 's Twitter Profile Photo

WATCH📺

: श्वः भविष्यमाणाय लोकसभानिर्वाचनस्य द्वितीय चरणाय सर्वाः सज्जताः सम्पू

youtube.com/watch?v=iW01SX…

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥०७।३२॥ अतः ॥०९।१०॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।१९॥ अतः ॥०५।०७॥ यावत्।
⌲ मूलनक्षत्रम् ॥०४।४९॥ यावत् तदनु पूर्वाषाढः।
⌲ शिवः योगः ॥०२।०६॥ यावत् तदनु सिद्धः।
⌲ तैतिलः करणम् ॥०७।५७॥ यावत् ततः
    गरः ॥१९।३४॥ यावत् तदनु वणिजः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥१२।२४॥ अतः ॥१४।०२॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।१८॥ अतः ॥०५।०६॥ यावत्।
⌲ उत्तराषाढनक्षत्रम् ॥०४।०९॥ यावत् तदनु श्रवणः।
⌲ शुभः योगः ॥२०।०२॥ यावत् तदनु शुक्लः।
⌲ ववः करणम् ॥०५।४५॥ यावत् ततः
    वालवः ॥१६।५६॥ यावत् तदनु कौलवः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

۞  दैनिकं
࿗ उज्जयिनीसमयानुसारम्

➙ युगाब्दः। ५१२५।
➙ पिङ्गलः विक्रमसंवत्सरः। २०८१। 
➙ क्रोधी शकसंवत्सरः। १९४६।

☼ सूर्योदयः ॥०५।५४॥ ☼ सूर्यास्तः ॥१८।५४॥
☾ चन्द्रोदयः ॥००।०८॥ ☾ चन्द्रास्तः ॥०९।५०॥

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥०९।१०॥ अतः ॥१०।४८॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।२०॥ अतः ॥०५।०८॥ यावत्।
⌲ अनुराधानक्षत्रम् ॥०३।४०॥ यावत् तदनु ज्येष्ठा।
⌲ वरीयान् योगः ॥०४।२०॥ यावत् तदनु परिघः।
⌲ विष्टिः करणम् ॥०८।१७॥ यावत् ततः
    ववः ॥२०।२३॥ यावत् तदनु वालवः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥१४।०२॥ अतः ॥१५।३८॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।२२॥ अतः ॥०५।१०॥ यावत्।
⌲ स्वातिनक्षत्रम् ॥००।४१॥ यावत् तदनु विशाखा।
⌲ सिद्धिः योगः ॥०५।०६॥ यावत् तदनु व्यतीपातः।
⌲ कौलवः करणम् ॥०६।४५॥ यावत् ततः
    तैत्तिलः ॥१९।१९॥ यावत् तदनु गरः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥१०।४८॥ अतः ॥१२।२५॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।२१॥ अतः ॥०५।०९॥ यावत्।
⌲ विशाखानक्षत्रम् ॥०२।२४॥ यावत् तदनु अनुराधा।
⌲ व्यतीपातः योगः ॥०४।५४॥ यावत् तदनु वरीयान्।
⌲ गरः करणम् ॥०७।४५॥ यावत् ततः
    वणिजः ॥२०।०५॥ यावत् तदनु विष्टिः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥१५।३८॥ अतः ॥१७।१५॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।२३॥ अतः ॥०५।११॥ यावत्।
⌲ चित्रानक्षत्रम् ॥२२।३२॥ यावत् तदनु स्वातिः।
⌲ हर्षणः योगः ॥०४।२९॥ यावत् तदनु वज्रः।

t.me/ramdootah

account_circle
संस्कृत संवादः(@_samvadah_) 's Twitter Profile Photo

⌲ राहुकालः ॥१२।२५॥ अतः ॥१४।०२॥ यावत्।
⌲ ब्राह्ममुहूर्त्तः ॥०४।२३॥ अतः ॥०५।११॥ यावत्।
⌲ स्वातिनक्षत्रम् आदिवसम्।
⌲ वज्रः योगः ॥०४।५७॥ यावत् तदनु सिद्धिः।
⌲ ववः करणम् ॥०५।१८॥ यावत् ततः
वालवः ॥१८।०५॥ यावत् तदनु कौलवः।

t.me/ramdootah

account_circle