पतङ्गः(@patangaha) 's Twitter Profileg
पतङ्गः

@patangaha

ध्रुवं स्थास्यति संस्कृतम्

ID:2829597220

calendar_today14-10-2014 14:06:44

80,6K Tweets

7,1K Followers

200 Following

sachinG(@sachingodind) 's Twitter Profile Photo

पतङ्गः महाभारतपाठानन्तरं त्रिणी मासान् पर्यन्तं उरुभङ्गम् मा पठ...
खलु क्लेशो, दुविधा, मस्तिष्कघूर्णण: च भविष्यन्ति

account_circle
sachinG(@sachingodind) 's Twitter Profile Photo

पतङ्गः Ranga मया लिटि योजितं एतत् वाक्यं
भीमो शरेन जघान..
साधु?

account_circle
sachinG(@sachingodind) 's Twitter Profile Photo

पतङ्गः Seshadri विकर्ण?
भासस्य नाटके दुर्योधनस्य संबोधनं वा उल्लेखम् सुयोधन, गान्धारीमात वा धार्तराष्ट्र एते...

account_circle
sachinG(@sachingodind) 's Twitter Profile Photo

पतङ्गः भीमो शरेणापि कौरवान् जघान?
भीमस्य कृत्यं मुष्टि, गदा WWF रीत्या उत्थानपातनं विना न कल्पयामि

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

पतङ्गः साध्वेव .. भीमेन (कर्त्रा) शरेण (करणेन) निहत इति

account_circle
Subodh Juwatkar(@JuwatkarSu97407) 's Twitter Profile Photo

Seshadri पतङ्गः १०० मध्ये केचन ११-१२ पुत्राः एव दु अक्षरेण आरभ्यन्ते स्म।

account_circle
Sudarshana Chakra 3.0(@kesarinakha) 's Twitter Profile Photo

पतङ्गः राघव छड्डा कारागृहवासी भवितव्यः । तस्य हसन्वक्त्रं दृष्ट्वा सर्वदा जुगुप्सा जायते मयि ।

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

धार्तराष्ट्रा जीयन्ते ते न जयन्ति।

धृतराष्ट्र के पुत्र हार रहे हैं वे जीत नहीं रहे।

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

धृतराष्ट्र उवाच

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय।
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्।।

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

दुर्योधनो विललाप

निहता भ्रातरः शूराः भीमसेनेन मे युधि।
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः।।

account_circle
Alok Kumar(@sans_alok) 's Twitter Profile Photo

पतङ्गः पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे॥

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

कुत्र गुप्तो दुरात्माऽसौ ग्रहीतव्यः सुनिश्चितम्।

account_circle
याजुषी(@yaajushi) 's Twitter Profile Photo

पतङ्गः ನಿರ್ವಿಶೇಷಃ मरणात्परं जीवनं नाम पुनर्जन्म न। मृत्योः परमपि जीवः 'जीवति' इति तेषां मान्यता।

account_circle